क्षार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारम्, क्ली, (क्षरतीति । क्षर् सञ्चलने + “ज्वलितिक- सन्तेभ्यो णः” । ३ । १ । १४० । इति ज्वलादि- त्वात् णः ।) विड्लवणम् । इति राजनिर्घण्टः ॥ यवक्षारः । इति त्रिकाण्डशेषः ॥

क्षारः, पुं, (क्षर् सञ्चलने + ज्वलादित्वात् णः ॥) रसविशेषः । (यथा, पञ्चतन्त्रे । १ । ३१५ । “तातस्य कूपोऽयमिति ब्रुवाणाः क्षारं जलं कापुरुषः पिबन्ति” ॥ अस्य गुणा यथा । “क्षारः क्लेदं जनयति मुखे स्वाद्रुष्णो विदाही शूलश्लेष्मा रुचिभृशतृषामूत्रकृच्छोषणश्च । आनाहं सञ्जनयति पुनर्वह्निसन्धुक्षणः स्या- देवं प्रोक्तं विदितगणकः कोविदैः क्षारवीर्य्यम्” ॥ इति हारीते प्रथमस्थाने ६ अध्याये ॥) धूर्त्तः । लवणम् । (यथा, रामायणे । २ । ७३ । ३ । “दुःखे मे दुःखमकरोर्व्रणे क्षारमिवाददाः । राजानं प्रेतभावस्थं कृत्वा रामञ्च तापसम्” ॥) काचः । भस्म । इति मेदिनी ॥ गुडः इति हेम- चन्द्रः ॥ टङ्कणः । (अस्य पर्य्याया यथा, -- “सौभाग्यं टङ्कणं क्षारो धातुद्रावकमुच्यते” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) सर्जिक्षारः । इति राजनिर्घण्टः ॥ * ॥ क्षारविशेषगुणाः । “पलाशधवपूतीककरञ्जपाटलादिजाः । क्षारास्तु पाचनाः सर्व्वे रक्तपित्तकराः सराः । गुल्मार्शःक्रिमिपुंस्त्वघ्नाः शर्कराश्मरिनाशनाः” ॥ इति राजवल्लभः ॥ (क्षारसामान्यगुणा यथा, -- “क्षारः सर्व्वश्च परमं तीक्ष्णोष्णः क्रिमिजिल्लघुः । पित्तासृग्दूषणः पाकी च्छेद्यहृद्यो विदारणः । अपथ्यः कटुलावण्याच्छुक्रौजः केशचक्षुवाम्” ॥ इति सूत्रस्थाने षष्ठेऽध्याये वाभटेनोक्तम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षार पुं।

भस्मन्

समानार्थक:भूति,भसित,भस्मन्,क्षार,रक्षा

1।1।57।4।1

वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्. त्रिषु स्फुलिङ्गोऽग्निकणः सन्तापः सञ्ज्वरः समौ। उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी। क्षारो रक्षा च दावस्तु दवो वनहुताशनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

क्षार पुं।

काचः

समानार्थक:क्षार,काच

2।9।99।2।1

सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी। क्षारः काचोऽथ चपलो रसः सूतश्च पारदे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षार¦ त्रि॰ क्षर--ज्वला॰ बा ण।

१ क्षरणशीले।

२ लवणरसे

३ धूर्त्ते

४ लवणे

५ भस्मनि च पु॰ मेदि॰

५ पुडे हेम॰

६ टङ्कणे

७ सर्जि-काक्षारे पु॰ राजनि॰।

७ विडलवणे

८ यवक्षारे चन॰ त्रिका॰। चक्रदत्तोक्ते

९ भस्मभेदजाते औषधभेदे यथा
“प्रणस्तेऽहनि नक्षत्रे कृतमङ्गतपूर्ब्बकम्। कालमुष्क-कमाहृत्य दग्ध्वा भस्म समाहरेत्। आढकन्त्वेकमादावजलद्रोणे पचेद्भिषक्। चतुर्भागावशिष्टेन वस्त्रपूतेन वा-रिणा। शङ्खचूर्णस्य कुडवं प्रक्षिप्य विपचत् पुनः। शनैःशनैर्मृदावग्नौ यावत् सान्द्रतनुर्भवेत्। सर्जिकाय-वशूकाभ्यां शुण्ठी मरिचपिप्पली। वचा चातिविषा चैवहिङ्गुचित्रकयोस्तया। एषां चूर्णानि निक्षिप्य पृथक्त्वेना-ष्टमांशकम्। दर्व्या संघट्टितञ्चपि स्थापयेदायसे घटे। एष वह्निसमः क्षारः कीर्त्तिदः काश्यपादिभिः। तोयेकालकमुष्ककस्य विपचेद्भस्माढकं षड्गुणे पात्रे लोह-मये दृढे विपुलधीर्दर्व्या शनैर्घट्टयन्। दग्ध्वाग्नौ बहु-शङ्खनाभिशकलान् पूतापशेषे क्षिपेत् यद्येरण्डजना-लमेप दहति क्षारो वरो वाक्शतात्। प्रायस्त्रिभागशि-ष्टेऽस्मिन्नच्छषैच्छिल्यरक्तता। संजायते तदा स्राव्यं क्षा-राम्भो ग्रा{??}मिष्यते। तुर्य्येणाष्टमकेन षीडशभवेनांशेनसंव्यूहितो मध्यः श्रेषठ् इति क्रमेण विहितः क्षारो-[Page2368-b+ 38] दकाच्छङ्खकः। योऽतिसान्द्रो नातितनुः क्षारपाक उदा-हृतः। दुर्नामकादौ निर्द्दिष्टः क्षारोऽयं प्रतिसारणः। पानीयो यस्तु गुल्मादौ तं वारानेकविंशतिम्। स्राव-येत् षड्गुणे तोये केचिदाहुश्चतुर्गुणे”। यवक्षारादिविशेषगुणाः सुश्रुते उक्ता यथायवक्षारसर्जिकाक्षारपाकिमटड्कणक्षाराः। गुल्मार्शोग्र-हणीदोषशर्कराश्मविनाशनाः। क्षारास्तु पाचानाः सर्वेरक्तपित्तकराः स्मृताः। ज्ञेयौ वह्निसमौ क्षारौ सर्जिका-यावशूकजौ। शुक्रश्लेष्मविबन्धार्शोगुल् मप्लीहविनाशनौ। उष्णोऽनिलघ्नः प्रक्लेदी ऊषक्षारो बलापहः। मेदोघ्नःपाकिमः क्षारो मूत्रवस्तिविशोधनः। विरूक्षणोऽनिल-करः श्लेष्मघ्नः पित्तदूषणः। अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणःक्षार उच्यते”। मेदि न्युक्तं भस्म च शुष्ककदलीत्वगादिभस्मतच्च रजकस्य वस्त्रशोधकद्रव्यम्।
“यथा क्षारोदचण्डनिर्नो-दनाभिर्वासांसि शुद्धिमुपयन्ति” प्रा॰ त॰ हारीतः। काल-भेदे वस्त्रे क्षारयोजननिषेधमाह स्मृतिः
“द्वादश्यां पक्ष-योरन्ते संक्रान्त्यां श्राद्धवासरे। वस्त्रं न पीड{??}त्तत्र नच क्षारेण योजयेत्”। ततः उत्करा॰ चतुरर्थ्यां छ। क्षारीय तत्सन्निकृष्टदेशादौ त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षार¦ m. (-रः)
1. Glass.
2. Juice, essence.
3. Molasses, treacle.
4. Salt.
5. Ashes.
5. A rogue, a cheat.
7. Borax, borate of soda.
8. Alkali, either soda or potash.
9. Caustic Alkali, one species of cautery. n. (-रः) A factitious or medicinal salt, commonly black salt: see कृष्ण- लवण। E. क्षर् to prop, or distil, affix अण्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षार [kṣāra], a. [क्षर्-ज्वला बा˚ ण]

Corrosive, caustic, acid, pungent, saline.

Flowing, oozing.

रः Juice, essence.

Treacle, molasses.

Any corrosive or acid substances; क्षते क्षारमिवासह्यं जातं तस्यैव दर्शनम् U.4.7; क्षारं क्षते प्रक्षिपन् Mk.5.18; (क्षारं क्षते क्षिप् &c. has become proverbial, and means 'to aggravate the pain which is already unbearable', 'to make bad, worse', 'to add insult to injury').

Glass.

Salt; caustic alkali; Y.3.36.

Ashes.

A rogue, cheat.

रम् Black salt.

Water.

See क्षारः (3); आः क्षते क्षारमेतन्मे क्षिप्तं केनेत्यभाषत Ks.93.14. -Comp. -अच्छम् sea-salt. -अञ्जनम् an alkaline unguent. -अम्बु n. an alkaline fluid. -अष्ट- कम् N. of a collection of eight articles [Mar. पळस (Butea frondose), निवडुंग (Cactus Indicus), सर्जी (Saltpetre), चिंच (Tamarind), आघाडा (Achryanthes Aspara), रुई, तिलनाल, जव (Nitrate of Potash). -उदः, -उदकः -उदधिः, -समुद्रः, -सिन्धुः the salt ocean.

कर्दमः a pool of saline mud.

N. of a hell; Bhāg.5.26.7.-क्षत a. damaged by saltpetre; Mk.3.14. -तैलम् oil cooked with alkaline ingredients. -त्रयम् -त्रितयम् natron, salt-petre and borax. -दशकम् N.of a collection of ten plants (Mar. शेवगा, मुळा, पळस, चिंच, चुका, आलें, निंब, आघाडा, ऊंस कदली). -नदी a river of alkaline water in hell. -पञ्चकम् N. of a collection of five articles (Mar. जव, पुष्कर, सर्जी, पळस and तिलनाल). -भूमिः f., -मृत्तिका saline soil; किमाश्चर्यं क्षारभूमौ प्राणदा यमदूतिका Udb. -मेलकः an alkaline substance. -रसः a saline flavour. -श्रेष्ठम् alkaline earth. -षट्कम् N. of a collection of six plants (Mar. गुळवेल, कुडा, आघाडा, कळलावी, पुष्करमूल, तिलनाल).

क्षारः [kṣārḥ], &c. See under क्षर्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षार mf( आ)n. ( g. ज्वला-दि)caustic , biting , corrosive , acrid , pungent , saline , converted to alkali or ashes by distillation (fr. क्षै?) R. Pan5cat. BhP. etc.

क्षार mf( आ)n. sharp , keen (as the wind) Ka1vya7d. ii , 104

क्षार m. any corrosive or acrid or saline substance ( esp. an alkali such as soda or potash) , caustic alkali (one species of cautery) Ka1ty. Ya1jn5. iii , 36 MBh. etc.

क्षार m. juice , essence W.

क्षार m. treacle , molasses L.

क्षार m. glass L.

क्षार n. any corrosive or acrid substance Katha1s. xciii , 14

क्षार n. a factitious or medicinal salt (commonly black salt , विड्-लवणand कृष्ण-ल्) W.

क्षार n. water W.

क्षार रक, रण, etc. See. क्षर्.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षार न.
तीखा भोजन, पाकयज्ञों के लिए यजमान के भोजन के रूप में न स्वीकार करने योग्य, आप.गृ.सू. 8.3.

"https://sa.wiktionary.org/w/index.php?title=क्षार&oldid=497943" इत्यस्माद् प्रतिप्राप्तम्