क्षारक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारकः, पुं, (क्षरतीति । क्षर् + ण्वुल् ।) अचिर- जातफलम् । तत्पर्य्यायः । जालकम् २ । इत्यमरः ॥ जालि इति भाषा । पक्षिमत्स्यादिपिटकम् । खा~चा इति भाषा । इति मेदिनी ॥ रजकः । इति शब्दमाला ॥ (स्वार्थे कन् । क्षारः । यथा, सुश्रुते । “तन्मालती क्षारकसैन्धवायुतं सदाञ्जनं स्यात्तिमिरेऽथ रागिणि” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारक पुं।

नूतनकलिका

समानार्थक:क्षारक,जालक,जाल,कोश,कोष

2।4।16।1।1

क्षारको जालकं क्लीबे कलिका कोरकः पुमान्. स्याद्गुच्छकस्तु स्तबकः कुङ्मलो मुकुलोऽस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारक¦ पु॰ क्षर--ण्वुल्।

१ अचिरजाते फले (उलि) अम-रः।

२ पक्षिमीनादिपिठके (स्वाचा) मेदि॰। क्षारायतद्योजनाय साधु कन्।

३ रजके शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारक¦ m. (-कः)
1. A blossom, a new blown flower.
2. A cage or basket for birds or fish.
3. A washerman.
4. Juice, essence. E. क्षर् to fall or drop, affix ण्वुल्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारकः [kṣārakḥ], [क्षर्-ण्वुल्]

Alkali.

Juice, essence.

A cage, basket or net for birds; स वै क्षारकमादाय द्विजान् हत्वा वने सदा Mb.12.143.15.

A washerman.

A blossom; a bud or new-blown flower. (कलिका).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारक m. alkali Sus3r.

क्षारक m. a juice , essence W.

क्षारक m. a net for catching birds MBh. xii , 5473 and 5560

क्षारक m. a cage or basket for birds or fish L.

क्षारक m. a multitude of young buds(See. -जात) Comm. on L.

क्षारक m. a washerman L.

"https://sa.wiktionary.org/w/index.php?title=क्षारक&oldid=497944" इत्यस्माद् प्रतिप्राप्तम्