क्षारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारण¦ nm. (-णं-णः) Accusing, calumniating. n. (-णं)
1. Distilling.
2. Converting to alkali or ashes. E. क्षार् to drop, causal form, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारणम् [kṣāraṇam] णा [ṇā], णा Accusing, especially of adultery

णम् Converting to alkali or ashes.

Distilling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारण n. distilling W.

क्षारण n. converting to alkali or ashes W.

क्षारण n. a particular process applied to mercury Sarvad. ix

"https://sa.wiktionary.org/w/index.php?title=क्षारण&oldid=497946" इत्यस्माद् प्रतिप्राप्तम्