क्षारदशक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारदशक¦ न॰

६ त॰।
“शिग्रुमूलकपलाशचूक्रिका चित्रका-र्द्रक सनिम्बसम्भवैः। इक्षुशैखरिकमोचिकोद्भवैः क्षारपूर्व-दशकं प्रक्लीर्त्तितम्” राजनि॰ उक्ते दशविधक्षारद्रव्ये

"https://sa.wiktionary.org/w/index.php?title=क्षारदशक&oldid=497948" इत्यस्माद् प्रतिप्राप्तम्