क्षारद्रु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारद्रुः, पुं, (क्षारप्रधानको द्रुर्द्रमः ।) घण्टापाटलि- वृक्षः । इति रत्नमाला ॥ (घण्टापाटलिशब्दे- ऽस्य गुणाः पर्य्यायाश्च ज्ञातव्याः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारद्रु¦ m. (-द्रुः) A tree, commonly Ghantaparali; see घण्टापाटलि; also क्षारवृक्ष। [Page216-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारद्रु/ क्षार--द्रु m. " a tree that yields abundant potash " , Schreberia Swietenoides L.

"https://sa.wiktionary.org/w/index.php?title=क्षारद्रु&oldid=497949" इत्यस्माद् प्रतिप्राप्तम्