क्षारपत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारपत्रः, पुं, (क्षारः पत्रेषु यस्य ।) वास्तूकः । इति राजनिर्घण्टः ॥ (अस्य पर्य्याया यथा, -- “वास्तूकं वास्तुकञ्च स्यात् क्षारपत्रञ्च शाकराट्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ गुणा- श्चास्य वास्तूकशब्दे ज्ञातव्याः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारपत्र¦ पु॰ क्षारः पत्रेऽस्य। वास्तूकशाके राजनि॰ वा कप्। तत्रार्थे हेमच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारपत्र¦ n. (-त्रं) A potherb, (Chenopodium album.) E. क्षार juice, and प्रत्र a leaf; also क्षारपत्रक।

"https://sa.wiktionary.org/w/index.php?title=क्षारपत्र&oldid=497951" इत्यस्माद् प्रतिप्राप्तम्