क्षारषट्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारषट्कम्, क्ली, (क्षाराणां षट्कम् ।) षड्विध- क्षारः । यथा, -- “धारापामार्गकुटजलाङ्गलीतिलमुष्ककैः । क्षारैरेतैस्तु मिलितैः क्षारषट्कादयो गणः” ॥ इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारषट्क¦ न॰

६ त॰।
“धावापामार्गकुटजलाङ्गलीतिलमुष्ककैः। क्षारैरेतैस्तु मिलितैः क्षारषट् कादिकोगणः। राजनि॰ उक्ते क्षारद्रव्यषट्के।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारषट्क¦ n. (-ट्कं) Six kinds of trees distiguisnod by their juice, as the Butea frondosa, Grislea tomentosa, Achyranthes aspera, Cow- ach, Ghantaparali, Coraya. E. क्षार, and षट्क six.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारषट्क/ क्षार--षट्-क n. six kinds of trees distinguished by their sap (Butea frondosa , Grislea tomentosa , Achyranthes aspera , Cowach , घण्टा-पाटलि, Coraya) W.

"https://sa.wiktionary.org/w/index.php?title=क्षारषट्क&oldid=497958" इत्यस्माद् प्रतिप्राप्तम्