क्षाराष्टक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षाराष्टकम्, क्ली, (क्षाराणां अष्टकम् ।) अष्टप्रकार- क्षारः । तद्यथा, -- “पलाशवज्रिशिखरिचिञ्चार्कतिलनालजाः । यवजः सर्ज्जिका चेति क्षाराष्टकमुदाहृतम् ॥ क्षारा एतेऽग्निना तुल्या गुल्मशूलहरा भृशम्” ॥ इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=क्षाराष्टक&oldid=497961" इत्यस्माद् प्रतिप्राप्तम्