क्षारित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारितः, त्रि, (क्षर् + णिच् + कर्म्मणि क्तः ।) अ- भिशस्तः । अपवादग्रस्तः । इत्यमरः ॥ (यथा, महाभारते २ । युधिष्ठिरनारदसंवादे । ५ । १०५ । “कच्चिदार्य्यो विशुद्धात्मा क्षारितश्चौरकर्म्मणि । अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचिः” ॥) स्रावितः । क्षारः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारित वि।

मैथुननिमित्तं_मिथ्यादूषितः

समानार्थक:आक्षारित,क्षारित,अभिशस्त

3।1।43।1।2

आक्षारितः क्षारितोऽभिशस्ते सङ्कसुकोऽस्थिरे। व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारित¦ त्रि॰ क्षर--णिच्--क्त।

१ अपवादग्रस्ते, प्राप्तदोषे,अमरः

२ स्राविते मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारित¦ mfn. (-तः-ता-तं)
1. Guilty.
2. Calumniated, falsely accused, speci- ally of adultery.
3. Accused of crime.
4. Distilled from saline mat- ter, strained through alkaline ashes, &c. E. क्षर् to go or fall, in the causal form, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारित [kṣārita], a.

Distilled from saline matter.

Falsely accused (especially of adultery).

Accused of a crime, calumniated; कच्चिदार्यो$पि शुद्धात्मा क्षारितश्चापकर्मणा Rām.2.1.56.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारित mfn. distilled from saline matter , strained through alkaline ashes etc. L.

क्षारित mfn. calumniated , falsely accused ( esp. of adultery) , accused of a crime( loc. ) MBh. ii , 238

क्षारित mfn. ( instr. ) R. ( ed. Gorr.) ii , 109 , 55.

"https://sa.wiktionary.org/w/index.php?title=क्षारित&oldid=497963" इत्यस्माद् प्रतिप्राप्तम्