क्षारोद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारोदः, पुं, (क्षारं उदकं यस्मिन् । क्षार उदके यस्य वा । उत्तरपदस्य चेत्युदकस्य उदादेशः ।) लवणसमुद्रः । यथा, “क्षारोदेक्षुरसोद-सुरोद- घृतोद-क्षीरोद-दधिमण्डोद-शुद्धोदाः सप्तजलधयः । सप्तद्वीपपरिखा इवाभ्यन्तरद्वीपसमाना एकैकश्येन यथानुपूर्ब्बं सप्तस्वपि वहिर्द्वीपेषु पृथक् परित उपकल्पिताः” । इति श्रीभागवते ६ स्कन्धे १ अः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारोद(क)¦ पु॰ क्षारौदकेऽस्य वा उदादेशः। लवणससद्रे
“क्षारोदेक्षुरसोदसुरोदवृतोदक्षीरोददधिमण्डोदशुद्धोदाःसप्त जलधयः” भाग॰

५ ।

१० ।

२५ श्लो॰
“क्षारोदधिरप्यत्र
“जम्बुद्वीपोऽयं यायत्प्रमाणविस्तारस्तावता क्षारोदधिः” भाग॰

५ ।

२० ।

२ श्लो॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारोद/ क्षारो m. id. BhP. v.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see क्षिरोद। भा. V. 1. ३३.

"https://sa.wiktionary.org/w/index.php?title=क्षारोद&oldid=497964" इत्यस्माद् प्रतिप्राप्तम्