क्षालित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षालितम्, त्रि, (क्षल् + णिच् + क्तः ।) कृतप्रक्षालनम् । तत्पर्य्यायः निर्णिक्तम् २ शोधितम् ३ मृष्टम् ४ धौतम् ५ । इति हेमचन्द्रः ॥ (यथा, माघे । १० । १३ । “अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तनुररीकृतधैर्य्यम् । क्षालितन्नु शमितन्नु बधूना- न्द्रावितन्नु हृदयम्मधुवारैः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षालित¦ त्रि॰ क्षल--क्त।

१ शोधिते कृतप्रक्षालने च।
“क्षालितंनु शमितन्नु बधूनां द्रावितुं नु हृदयं मधुवारैः” मावः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षालित¦ mfn. (-तः-ता-तं) Cleared, cleaned, washed. E. क्षाल् to cleanse, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षालित [kṣālita], p. p. [क्षल्-क्त]

Washed, cleansed, purified,

Wiped away, requited; तथा वृत्तं पापैर्व्यथयति यथा क्षालि- तमपि U.1.28; Raj. T.5.59. क्षवः. -क्षवथुः See under क्षु.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षालित mfn. washed , cleansed , cleaned Sus3r. Prab. v , 24

क्षालित mfn. wiped away , removed Ra1jat. v , 59.

"https://sa.wiktionary.org/w/index.php?title=क्षालित&oldid=497967" इत्यस्माद् प्रतिप्राप्तम्