क्षि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षि, क्षयैश्वर्य्ययोः । इति कविकल्पद्रुमः । (भ्वां--परं- सकं, ऐश्वर्य्ये--अकं-अनिट् ।) क्षयति पापम् । इति दुर्गादासः ॥

क्षि, न ग ष हिंसायाम् । इति कविकल्पद्रुमः । (स्वां- क्र्यां च-परं-सकं-अनिट् ।) न, क्षिणोति । ग, क्षिणाति । ष, क्षिया । (यथा, शान्तिशतके ५ । “धन्यानां गिरिकन्दरोदरभुवि ज्योतिः परं ध्यायतामानन्दाश्रुजलं पिबन्ति शकुना निःशङ्कमङ्के स्थिताः । अस्माकन्तु मनोरथोपरचितप्रासाद- वापीतटक्रीडाकाननकेलिमण्डपयुषामायुः परं क्षीयते” । इति कर्म्मकर्त्तरि साध्यम् । इति दुर्गदासः ॥

क्षि, श वासगत्योः । इति कविकल्पद्रुमः ॥ (तुदां-- परं-अकं-सकंच-अनिट् ।) श, क्षियति । इति दुर्गादासः ॥

क्षि, त्रि, (क्षि + बाहुलकात् डिः ।) निवासः । गतिः । क्षयः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षि¦ क्षये अक॰ ऐश्वर्ये सक॰ भ्वा॰ पर॰ अनिट्। क्षयति अ-क्षेयीत् चिक्षाय क्षीयात्। क्षीणः क्षितिः। क्षयः। क्षयन्क्षेतुम् भावे दैन्ये आकोशे च निष्ठातस्य वा नः दीर्घोवा। तत्र दैन्ये क्षितं क्षीणं वा तपस्विना। आक्रोशेक्षितायुः क्षीणायुः भूयात्।
“क्षयन्तमस्य रजसः पराके” ऋ॰

७ ,

१०

० ,

१५ ,
“यस्मिन् क्षयन्ति षडुर्व्वीः” अथ॰

१३ ,

३ ,

१ ,
“ताहि मध्यं भराणामिन्द्राग्नी अधिक्षितः” ऋ॰

८ ,

४० ,

३ , कर्म्मकर्त्तरि क्षीयते
“अपक्षीयते नश्यति” यास्कः
“क्षीयन्ते चास्य कर्म्माणि तस्मिन् दृष्टे परावरे” कठो॰।
“शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा। तथाराज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात्” मनुः

क्षि¦ हिंसायां स्वा॰ पर॰ सक॰ अनिट्। क्षिणोति, क्षिणुतःक्षिण्वः--क्षिणुवः। अक्षैषीत्। चिक्षाय।
“खटिनी क्षि-णोति” नैष॰।
“यन्मां तुदन्वाक्यशल्यैः क्षिणोषि” भा॰[Page2371-b+ 38] व॰

३४ अ॰।
“सिंहीवैनं भूत्वाक्षिणोति” शत॰ व्रा॰

३ ।

५ ।

१ ।

२५ । अयं क्रादिरपि तत्रार्थे।
“क्षिणामि ब्रह्म-णामित्रान्” अथ॰

३ ।

१९ ।

३ ।

क्षि¦ वासे अक॰ गतौ सक॰ तु॰ प॰ अनिट्। क्षियति। अक्षैषीत् चिक्षाय।
“अन्तरीक्षं पृथिवीं क्षियन्ति” तैत्ति॰

३ ,

१ ,

१ ,

७ ,
“मत्स्यं न दीन उदनि क्षियन्तम्” ऋ॰

१० ,

६८ ,

८ ,वेदे गणव्यत्ययात् क्वचित् शपीलुक्।
“जयति क्षेति पु-ष्यति” ऋ॰

७ ।

३२ ।

९ ।
“क्षेति क्षेमोभिः साधुभिः”

८ ।

७३ ।

९ ।

क्षि¦ त्रि॰ क्षि--बा॰ डि।

१ निवासे

२ गतौ

३ क्षये च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षि¦ r. 1st cl. (क्षयति-ते)
1. To wane or decrease.
2. To diminish, to disap- pear, to waste, to perish.
3. To rule or possess with unlimited power. r. 5th cl. (क्षिणोति) To hurt or injure, to wound or kill. r. 6th cl. (क्षियति)
1. To dwell.
2. To go or approach. (ष) क्षिष r. 9th cl. (क्षिणाति) To injure or kill.

क्षि¦ f. (-क्षिः) Residence, abode.
2. Going, moving.
3. Waste, loss, des- truction. E. क्षि to decrease, &c. कि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षि [kṣi], I. 1 P. (क्षयति, क्षित or क्षीण)

To decay or waste.

To rule, govern, be master of; भरद्वाजेषु क्षयदिन्मघोनः Rv.6.23.1. -II 1, 5, 9 P. (क्षयति, क्षिणोति, क्षिणाति)

To destroy, affect, ruin, corrupt; न तद्यशः शस्त्रभृतां क्षिणोति R.2.

To diminish, cause to waste away; दक्षशाप इव चन्द्र- मक्षिणोत् R.19.48.

To kill, injure.

To spend, pass (as time); कति पुनरहं वासराणि क्षयिष्ये Ud. S.83. -III. 6 P. (क्षियति)

To abide, stay, dwell. यस्मिन् क्षियन्ति भुवनानि विश्वा Nṛi. Pūṛ. Up.2.4.

To inhabit.

To remain.

To go, move, approach. -Pass. (क्षीयते)

To waste, wane; decay, be diminished (fig. also) प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते H.4.66; प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते Pt.2.4; Amaru. 93; Bh.2.19. -Caus. (क्षययति or क्षपयति)

To destroy, remove, put an end to; ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः Ś.7.35, R.8.47; Me.55.

To spend or pass (as time).

क्षिः [kṣiḥ], f.

Abode.

Going.

Destruction.

Waste, loss.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षि cl.1 P. क्षयति(2. du. क्ष-यथस्or क्षय्, 2. pl. क्षयथा; Subj. 1. क्षयत्or क्षयत्RV. vi , 23 , 10 and vii , 20 , 6 ; x , 106 , 7 ; pr. p. क्षयत्) , to possess , have power over , rule , govern , be master of( gen. ) RV. ; ([ cf. Gk. ?.])

क्षि cl.2.6. P. क्षेति, क्षियति; (3. du. क्षितस्, 3. pl. क्षियन्ति; Subj. 2. sg. क्षयत्, 2. sg. क्षयस्, 3. du. क्षयतस्, 1. pl. क्षयाम; pr. p. क्षियत्; aor. Subj. क्षेषत्; fut. p. क्षेष्यत्) , to abide , stay , dwell , reside (used especially of an undisturbed or secret residence) RV. ; to remain , be quiet AV. S3Br. ; to inhabit TBr. iii ; to go , move( क्षियति) Naigh. ii , 14 Dha1tup. : Caus. ( Impv. 2. sg. क्षयया; Subj. क्षेपयत्)to make a person live quietly RV. iii , 46 , 2 and v , 9 , 7 ; ([ cf. Gk. ?.])

क्षि f. abode L.

क्षि f. going , moving L.

क्षि cl.1 P. क्षयति(only once R. iv , 6 , 14 ) cl.5 P. क्षिणोति( S3Br. Mn. MBh. etc. ; 1. sg. क्षिणोमिVS. for णामिof AV. ) cl.9 P. क्षिणाति(3. pl. क्षिणन्ति; perf. 3. du. चिक्षियतुर्Ka1s3. on Pa1n2. 6-4 , 77 and vii , 4 , 10 ) , to destroy , corrupt , ruin , make an end of( acc. ) , kill , injure RV. AV. etc. : Pass. क्षीयते( AV. xii , 5 , 45 ; 3. pl. क्षीयन्तेRV. i , 62 , 12 ; aor. Subj. क्षेष्ट[ AV. iv , 34 , 8 ] or क्षायिTBr. i ; Cond. अक्षेष्यतS3Br. viii ) , to be diminished , decrease , wane (as the moon) , waste away , perish RV. AV. S3Br. etc. ; to pass (said of the night) Katha1s. : Caus. P. क्षपयति( fut. यिष्यति) , rarely A1. ते( MBh. i , 1838 Das3. ) , very rarely क्षययति( MBh. v , 2134 ed. Calc.) , to destroy , ruin , make an end of( acc. ) , finish MBh. R. etc. ; to weaken Mn. v , 157 MBh. i , 1658 Kum. v , 29 ; to pass (as the night or time , क्षपाम्, पास्, कालम्) Pan5cat. Ka1d. S3a1rn3gP. ; ([See. ? ? , etc. ])

क्षि f. destruction , waste , loss L.

"https://sa.wiktionary.org/w/index.php?title=क्षि&oldid=308741" इत्यस्माद् प्रतिप्राप्तम्