क्षिण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिण, दु ञ वधे । इति कविकल्पद्रुमः ॥ (तनां-उभं- सकं-सेट्-उदित्त्वात् क्त्वा वेट् ।) द ञ, क्षिणोति क्षिणुते । उ, क्षिणित्वा क्षित्वा । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिण¦ हिंसायां तना॰ उभ॰ सक॰ सेट्। क्षिणोति क्षिणुतेअक्षणीत् अक्षणिष्ट। चिक्षणचिक्षिणे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिण (उ) क्षिणु¦ r. 8th cl. (क्षिणोति or क्षिणुते or क्षेणोति-णुते) To hurt, to injure, to kill.

"https://sa.wiktionary.org/w/index.php?title=क्षिण&oldid=497968" इत्यस्माद् प्रतिप्राप्तम्