क्षिण्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिण् [kṣiṇ], 5 U. (क्षिणोति-क्षिणुते, क्षित) To kill, hurt, injure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिण् cl.8 P. A1. णोति, णुते, =4. क्षिSee. Dha1tup. xxx , 4.

"https://sa.wiktionary.org/w/index.php?title=क्षिण्&oldid=308757" इत्यस्माद् प्रतिप्राप्तम्