क्षित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितः, त्रि, (क्षि + कर्म्मणि क्तः ।) हिंसितः । क्षितः कामो मया हिंसित इत्यर्थः । इति मुग्ध- बोधटीकायां दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षित¦ त्रि॰ क्षि--हिंसायां कर्म्मणि क्त।

१ हिंसिते। भावेक्त

२ हिंसायां न॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षित¦ mfn. (-तः-ता-तं)
1. Wasted, decayed.
2. Poor, miserable. E. क्षि to waste, affix क्त; also क्षीण।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षित [kṣita], p. p. [क्षि-कर्मणि क्त]

Wasted, decayed, lost.

Weakened.

Poor, miserable. -तम् Killing; injuring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षित mfn. (= ?-?) wasted , decayed , exhausted TS. vi

क्षित mfn. weakened , miserable (as an ascetic) Pa1n2. 6-4 , 61 Ka1s3.

क्षित mfn. (See. also अ)

क्षित mfn. See. 4. क्षि

"https://sa.wiktionary.org/w/index.php?title=क्षित&oldid=497969" इत्यस्माद् प्रतिप्राप्तम्