क्षितिकम्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिकम्प¦ पु॰

६ त॰ क्षितिधराणां चलननिमित्ते भूमेःकम्पे तत्र विशेषः अद्भुतसागरे,
“मेषे वृश्चिकभे गजः प्र-चलति व्यासादिभिः कथ्यते, चापे मीनकुलीरभे च वृषभेसत्यं चलेत् कच्छपः। यूके कुम्भधरे मृगेन्द्रमिथुनेकन्यामृगे पन्नगस्तेषामेकतमो यदि प्रचलति क्षौणीतदा कम्प्ते। कच्छपे मरणं ज्ञेयं मरणञ्चापि पन्नगो। सर्वत्र सुखदञ्चैव पृथिव्यां चलिते गजे। प्रथितनरे-श्वरमरणं व्यसनान्याग्नेयमारुतयोः। क्षद्भयमतिवृष्टि-भिरुपपीड्यन्ते जनाश्चापि। त्रिचतुर्थपञ्चमदिने मासेपक्षे त्रिपञ्चके। भवति यदा भूकम्पः प्रधाननृपनाशनंकुरुते”।
“क्षितिभृदिव क्षितिकम्पकीर्णशृङ्गः” भट्टिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिकम्प/ क्षिति--कम्प m. an earthquake MBh. vii , 7867 R. vi , 30 , 30 VarBr2S. v , xxi , xxxii ,

"https://sa.wiktionary.org/w/index.php?title=क्षितिकम्प&oldid=497972" इत्यस्माद् प्रतिप्राप्तम्