क्षितिज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिजम्, क्ली, (क्षिति + जन् + डः ।) खगोले आकाशमध्यान्नवत्यंशान्तरे तिर्य्यग्वृत्तम् । यथा, -- “पर्ब्बापरं विरचयेत् सममण्डलाख्यं याम्योत्तरञ्च विदिशोर्व्वलयद्वयञ्च । ऊर्द्ध्वाध एवमिह वृत्तचतुष्कमेत- दावेष्ट्य तिर्य्यगपरं क्षितिजं तदर्द्धे” ॥ इति सिद्धान्तशिरोमणौ गोलबन्धाधिकारः ॥

क्षितिजः, पुं, (क्षितेर्जायते इति । जन् + डः ।) भूनागः । इति राजनिर्घण्टः । मङ्गलग्रहः । यथा, -- “परमैश्वर्य्यमतुलं नानाविधसुखाश्रयम् । करोंति सोमपुत्त्रस्तु क्षितिजान्तर्द्दशाङ्गतः” ॥ इति ज्योतिस्तत्त्वम् ॥ भूजाते त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिज¦ पु॰ क्षितेर्जायते जन--ड।

१ मङ्गले
“क्षितिजा-न्तर्दशां गतः” ज्यो॰।

२ नरकासुरे।

३ भूनागे उपरसभदेर जनि॰।

४ महीरुहे वृक्षे च।

५ भूमिजाते त्रि॰ सि॰ शि॰गोलबन्धाधिकारोक्ते

६ वृत्तक्षेत्रभेदे यथापूर्वापरं विरचयेत् सममण्डलाख्यं याम्योत्तरं च विदि-शोर्वलयद्वयं च। ऊर्ध्वाध एवमिह वृत्तचतुष्कमेतदावेष्ट्यतिर्यगपरं क्षितिजं तदर्धे” सि॰ शि॰।
“एकं पूर्वापरमन्यद्याम्येत्तरं तथा कोणवृत्तद्वयमेवं वृत्तचतु-ष्टयमूर्द्धाधोरूपमावेष्ट्य तठर्द्धे वृत्तं क्षितिजाख्यं निवे-शयेत्। अत्र याम्योत्तरवृत्त उत्तरक्षितिजादुपरि पलां-शान्तर एकं ध्रुवचिह्नं कार्य्यम्। दक्षिणक्षितिजादधोऽ-न्यत्। इदानीमुन्मण्डलमाह” प्रसि॰।
“पूर्वापरक्षितिजसंगमयोर्विलग्नं यास्ये ध्रुवे पललवैः क्षि-तिजादधःस्थे। सौम्ये कुजादुप र चाक्षलवैर्ध्रुवे तदु-न्मण्डलं दिननिशोः क्षयवृद्धिकारि” सि॰ शि॰।
“समवृत्तक्षितिजयोर्यौ पूर्वापरौ संपातौ तयोर्घ्रुवचित्त-योश्च सक्तं यन्निबध्यते तदुन्मण्डतसंञ्चम्। दिनरात्र्यो-र्वृद्धिक्षयौ तद्वशेन भवतः” प्र{??}॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिज¦ mfn. (-जः-जा-जं) Earth-born, produced of or in the earth. m. (-जः)
1. Mars.
2. The demon NARAKA.
3. An earthworm. f. (-जा) SITA. E. क्षिति, and ज born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिज/ क्षिति--ज mfn. earth-born , produced of or in the earth Sus3r.

क्षितिज/ क्षिति--ज m. a tree MBh. iii , 10248 R. vi , 76 , 2

क्षितिज/ क्षिति--ज m. a kind of snail or earth-worm( भू-नाग) L.

क्षितिज/ क्षिति--ज m. " earth-son " , N. of the planet Mars VarBr2. Gan2it.

क्षितिज/ क्षिति--ज m. of the demon नरकW.

क्षितिज/ क्षिति--ज n. the horizon A1ryabh. Su1ryas.

"https://sa.wiktionary.org/w/index.php?title=क्षितिज&oldid=497974" इत्यस्माद् प्रतिप्राप्तम्