क्षितितल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितितल¦ n. (-लं)
1. The region below the earth.
2. The surface of the earth. E. क्षिति, and तल beneath.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितितल/ क्षिति--तल n. the surface of the earth , ground Pan5cat. Bhartr2. iii , 5

"https://sa.wiktionary.org/w/index.php?title=क्षितितल&oldid=497978" इत्यस्माद् प्रतिप्राप्तम्