क्षितिदेव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिदेव¦ पु॰ क्षितौ देवैव पूज्यत्वात्। ब्राह्मणे क्षितिदेव-तापयोऽपि तत्रार्थे।
“अच्छिद्रमिति यद्वाक्यं वदन्तिक्षितिदेवताः” आ॰ त॰ पराशरः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिदेव/ क्षिति--देव m. " earth-god " i.e. a Brahman BhP. iii , 1 , 12.

"https://sa.wiktionary.org/w/index.php?title=क्षितिदेव&oldid=497979" इत्यस्माद् प्रतिप्राप्तम्