क्षितिधर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिधरः, पुं, (क्षितिं पृथ्वीं धरति धारयति वा । धृ धारि + वा अच् णिच्पक्षेपूर्ब्बह्रस्वः ।) पर्व्वतः । इति हलायुधः ॥ (यथा, कुमारे । ७ । ९४ । “अथ विबुधगणांस्तानिन्दुमौलिर्विसृज्य क्षितिधरपतिकन्यामाददानः करेण” ॥) कूर्म्मवासुकिदिग्गजाश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिधर¦ पु॰ क्षितिं धारयति धृ--णिच् अच् ह्रस्वः।

१ प-र्व्वते
“क्षितिधरपतिकन्यामाददानः करेण” कुमा॰।

२ कूर्म्मवासुकिदिग्गजेषु च हला॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिधर¦ m. (-रः) A mountain. E. क्षिति the earth. and धर what holds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिधर/ क्षिति--धर m. " earth-supporter " , a mountain Kum. vii , 94 Bhartr2.

"https://sa.wiktionary.org/w/index.php?title=क्षितिधर&oldid=497980" इत्यस्माद् प्रतिप्राप्तम्