क्षितिप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिपः, पुं, (क्षितिं पातीति । पा + डः ।) राजा । यथा, -- “अहंयुनाथ क्षितिपः शुभंयु- रूचे वचस्तापसकुञ्जरेण” ॥ इति भट्टौ । १ । २० ॥ (यथा च पञ्चतन्त्रे । २ । २४ । “यः सम्मानं सदा धत्तेभृत्यानां क्षितिपोऽधिकम् । वित्ताभावेऽपि तं दृष्ट्वा ते त्यजन्ति न कर्हिचित्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिप¦ पु॰ क्षितिं पाति पा--क। भूपाले राजनि
“क्षितिपःक्षयितोद्धृतान्धकः” माघः।
“क्षितिपसमाजमगात् स्वयं-वरस्थम्” रघुः।
“अहंयुनाऽयुथ क्षितिपः शुभंयुः” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिप¦ m. (-पः) A king. E. क्षिति, and प who protects; also क्षितिपाल।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिप/ क्षिति--प m. " earth-protector " , a king Sus3r. Pan5cat. S3ak. Ragh.

"https://sa.wiktionary.org/w/index.php?title=क्षितिप&oldid=497981" इत्यस्माद् प्रतिप्राप्तम्