क्षितिपति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिपतिः, पुं, (क्षितेः पतिः पालकः ।) राजा । यथा, -- “मूर्खोऽशान्तस्तपस्वी क्षितिपतिरलसो मत्सरो धर्म्मशीलो दुःस्थो मानी गृहस्थः प्रभुरतिकृपणः शास्त्रविद्धर्म्महीनः” । इति नवरत्ने । ६ । (तथा च रघुः । ६ । ८६ । “प्रभुदितवरपक्षमेकतस्तत् क्षितिपतिमण्डलमन्यतोवितानम्” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिपति¦ m. (-तिः) king, a sovereign. E. क्षिति, and पति lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिपति/ क्षिति--पति m. " lord of the earth " id. Nal. R. Ragh. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=क्षितिपति&oldid=497982" इत्यस्माद् प्रतिप्राप्तम्