क्षित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षित् [kṣit], a.

Ruling, a ruler; उताहो हतवीर्यास्ते बभूवुः पृथिवी क्षितः Rām.7.31.4.

Dwelling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षित् mfn. ifc. " ruling "See. अधि-क्षित्, क्षिति-, पृथिवी-, भू-, मही-.

क्षित् mfn. ifc. " dwelling , inhabitant of (in comp. )" , See. अच्युत-, अप्सु-, आ-, उप-, गिरि-, दिवि-, ध्रुव-, परि-, बन्धु-, व्रज-and स-क्षित्

क्षित् mfn. अन्तरिक्ष-, पृथिवी-, लोक-, सिन्धु-.

क्षित् See. 1. and2. क्षि.

"https://sa.wiktionary.org/w/index.php?title=क्षित्&oldid=309129" इत्यस्माद् प्रतिप्राप्तम्