क्षिप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप, य औ नुदि । इति कविकल्पद्रुमः ॥ (दिवां- परं-सकं-अनिट् ।) य, क्षिप्यति । औ, क्षेप्ता । इति दुर्गादासः ॥

क्षिप, श ञ औ नुदि । इति कविकल्पद्रुमः ॥ (तुदां-उभं-सकं-अनिट् ।) नुदि प्रेरणे । श ञ, क्षिपति क्षिपते शरं योधः । औ, क्षेप्ता । इति दुर्गादासः ॥

क्षिपः, पुं, (क्षिप् + “इगुपधज्ञाप्रीकिरः कः” । ३ । १ । १३५ । इति कः ।) क्षेप्ता । क्षेपणम् । इति व्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप¦ प्रोरणे तुवा॰ उभ॰ सा॰ अनिट। क्षिपति--ते अक्षै-[Page2373-a+ 38] पसीत् अक्षिप्त। चिक्षेप चिक्षिपे। क्षिप्तः क्षेपकः। क्षेप्ता क्षिप्त्वा क्षिपः क्षिपन्।
“क्षिपत्येकेन वेगेन पञ्च-वाणशतानि च” भा॰ व॰

१०

१८ श्लो॰।
“सुशर्म्मा साय-कांस्तीक्ष्णान् क्षिपते च पुनः पुनः” भा॰ वि॰

३३ अ॰।
“पदाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजन” रामा॰

१ ।

११ अ॰
“यणिन् क्षप्स्यसि शक्तिञ्च स एकोन भविष्यति” भा॰ आ॰

६७ अ॰
“स यत् काष्ठं तृणं वापि शिलां वा क्षेप्स्यतेमयि” भा॰ व॰

२८

१ अ॰
“चिक्षेप मारीचोरसि” रासा॰वा॰

३२ स॰। आक्षेपे च
“चिक्षेप च स तं धीमान्वाग्भिरुग्रामिरच्युतम्” भा॰ आश्व॰

३५ अ॰। प्रेरणेक्वचित् स्वार्थे च णिच् क्षेपयति ते अचिक्षिपत् तअति + अत्यन्तक्षेपे।
“सन्धिमुक्तमुत्पिष्टं श्लिष्टं विवर्त्तितमवक्षिप्तमतिक्षिप्तं तिर्य्यक् क्षिप्तमिति षड्विधम्”
“अति-क्षिप्ते द्वयोःसन्ध्योरतिक्रान्तता वेदना” सुश्रुतः। अधि--तिरस्कारे
“तस्मादेतैरधिक्षिप्तः संहेतासंज्वरः सदा” मनुः।
“त्वं नाधिक्षेप्तु मर्हसि” भा॰ व॰

९९ अ॰। अधिक्षेपशब्दे विवृतिः। अव + अधःक्षेपणे
“अवक्षिप दिवो अश्मानमुच्चाः” ऋ॰

२ ,

५३ ,

५ अवक्षेपणशब्दे विवृतिःआ + आकर्षणे
“आक्षिप्य केशान् वेगेन वाह्वोर्जग्राह पाण्ड-वम्” भा॰ वि॰

७५

० श्लो॰। भत्र्सने। आक्षेपशब्दे

६०

३ पृ॰ विवृतिः।
“आक्षिपन्तं प्रभां भानोः” भा॰ आ॰

११

०३ ।
“आक्षिप्तत्तोमिव प्रभां शशिनः स्वेन तेजसा” भा॰व॰

२१

४७ श्लो॰। परि + आ + आकृष्य तन्धने।
“पर्य्याक्षिपत् काचिदुदारबन्धम्” कुमा॰। उद् + ऊर्द्वक्षेपणे।
“वलिमाकाश उत्क्षिपेत्” मनुः
“शिरउत्क्षिप्य नागस्य पुनः पुनरवाक्षिपत्” भा॰ आ॰

११

२६ श्लो॰उत्क्षेपणशब्दे

१०

८६ पृ॰ विवृतिःनि + नितरां क्षेपणे निधाने च।
“अन्नं भूमौ श्वचाण्डालवायसेभ्यश्च निक्षेपेत्” याज्ञ॰। गात्राणि कान्तासु च नि-क्षिपन्तः” रामा॰

५ ।

११ निक्षेपशब्दे वि{??}तिःनिस् + निशेषेण क्षेपे।
“मक्षिकाव्रणजातस्य निःक्षिपन्तियदा कृमीन्” सुश्रुतः। परि + परितः क्षेपे।
“गङ्गास्रोतःपरिक्षिप्तम्” कुमा॰। प + प्रंकर्षेण क्षेपे
“नामेध्यं प्रक्षिपेदग्नौ” मनुःप्रति + प्रतिरूपक्षेपे।
“अन्तः सिराणां श्वसनः स्थितोदृष्टिंप्रतिक्षिपन्” सुश्रु॰। अधिक्षपे निवारणे प्रेरणे चवि + विशेषेण क्षेपे
“विक्षिप्यमाणाः धनुषा नरेन्द्राः” भा॰ आ॰

७०

२२ श्ला॰। वायुकृते उणादे, विक्षिप्तचित्तः। योगा-[Page2373-b+ 38] न्तरायकरणे चित्तवृत्तेरन्यत्र सञ्चारे च
“अस्वण्डवस्त्वनव-लम्बनेन चित्तवृत्तेरन्यालम्बनं क्षिपः” वेदान्तसा॰
“लये संबोधयेत् चित्तं विक्षिप्तं शमयेत् पुनः” तत्रस्थाकारिकासम् + सम्यकक्षेपे विस्तीर्ण्णस्य सङ्कोचापादने व्यापारे
“आतपा-त्ययसंक्षिप्तनीवारासु निषादिभिः” रघुः।
“संक्षिप्तैः प्रति-संस्कृतैः” अमरः।
“संक्षिप्तसारमाचष्टे” संक्षिप्तसा॰

क्षिप¦ प्रेरणे दिवा॰ प॰ सक॰ अनिट्। क्षिप्यति--ते अक्षे-प्सीत्। चिक्षेप।
“शत्रुघ्नान् युधि हस्तिग्नोगिरीन्क्षिप्यन्नकृत्रिमान्”
“वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद्रौद्र-मिन्द्रजित्” भट्टिः। उपसर्गभेदेनार्थविशेषः तौदादिकवत्।

क्षिप¦ त्रि॰ क्षिप--क।

१ क्षेपके। भावे भिदा॰ अङ् टाप्। क्षिपा।

२ क्षेपणे स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप (औ) औक्षिप¦ r. 4th cl. (क्षिप्यति) (ञ, आ) औक्षिञ् r. 6th cl. (क्षिपति-ते) To throw or cast, to direct or send. With अधि, prefixed, To abuse, to censure or reproach. With अव, To throw down. With आङ्
1. To attract.
2. To ridicule. With उत्, To raise up, &c. With नि, To place, to deposit. With प्र, To throw far or violently. With वि To scatter, to disperse. with वि and नि, To deliver over, to resign, to leave. With सम and आङ् To remove, to send away. With सम्,
1. To abridge, to compress or contract.
2. To disappear.

क्षिप¦ m. (-पः)
1. Throwing, casting.
2. Reviling.
3. One who throws, &c. f. (-पा)
1. Sending, casting, throwing, &c.
2. Night see क्षपा E. क्षिप् to throw, affix क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप [kṣipa], a. [क्षिप्-क] Throwing, striking, hitting.

पः Throwing, casting.

Reviling, insulting.

पा Sending.

Throwing.

Night.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप mfn. " throwing , casting "See. गिरि-क्ष्

क्षिप m. a thrower W.

क्षिप m. (for क्षपा)night Comm. on L.

"https://sa.wiktionary.org/w/index.php?title=क्षिप&oldid=497987" इत्यस्माद् प्रतिप्राप्तम्