क्षिपण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपणम्, क्ली, (क्षिप् + क्युन् भावे किच्च ।) क्षेपणम् । तत्पर्य्यायः । क्षिपा २ । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपण¦ न॰ क्षिप--भावे बा॰ क्युन्। क्षेपणे जटा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपण¦ n. (-णं)
1. Sending, dismissing, throwing, casting, &c.
2. Revi- ling, abusing. E. क्षिप् to throw, &c. affix ल्यट् the radical vowel unchanged.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपणम् [kṣipaṇam], [क्षिप्-भावे बा ˚ क्युन्]

Sending, throwing, casting.

Reviling, abusing.

"https://sa.wiktionary.org/w/index.php?title=क्षिपण&oldid=497989" इत्यस्माद् प्रतिप्राप्तम्