क्षिपणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपणिः, पुं, (क्षिप्यते इति । क्षिप् + कर्म्मणि अनिः ।) अस्त्रम् । इत्युणादिकोषः ॥

क्षिपणिः, स्त्री, (क्षिप्यते असौ अनया वा । क्षिप् + कर्म्मणि करणे वा अनिः ।) क्षेपणी । नौका- दण्डः । इत्यमरटीकायां भरतः ॥ जालविशेषः । मन्त्रः । अध्वर्य्युः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (यथा, ऋग्वेदे । ४ । ४१ । ४ । “उतस्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष आसनि” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपणि¦ m. (-णिः) A missile weapon f. (-णिः-णी) An oar. E. क्षिप् to throw to cast, Unadi affix अणि, and the radical vowel unchanged.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपणिः [kṣipaṇiḥ] णी [ṇī], णी f.

An oar.

A priest.

A net.

A weapon. -णिः A stroke with a whip.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपणि f. " moving speedily " , gallop([ NBD. ]) RV. iv , 40 , 4

क्षिपणि f. a missile weapon Un2.

क्षिपणि f. a kind of net L.

क्षिपणि f. = मन्त्रL.

क्षिपणि f. = अध्वर्युL.

क्षिपणि f. an oar Comm. on L. (also 559518 णीf. ib. )

"https://sa.wiktionary.org/w/index.php?title=क्षिपणि&oldid=497990" इत्यस्माद् प्रतिप्राप्तम्