क्षिपणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपणी, स्त्री, (क्षिप् + अनिः ङीष् ।) क्षिपणिः । इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप(णि)णी¦ स्त्री क्षिप्यतेऽनया क्षिप--अनि किच्च वा ङीप्।

१ नौकादण्डे (दां ड) अमरटीका। कर्म्मणि अनिं।

२ जालभेदे

३ आयुधे च उज्ज्वल

४ वडिशे शब्दचि॰।

५ अध्वर्य्यौः संक्षिप्तासा॰। भावे अनि।

६ क्षपणे
“उतस्य वाजी क्षिपणि तुरण्यति” ऋ॰

४ ।

४० ।

४ । इमा-मुदाहृत्य
“क्षिपणिं क्षेपणम्” इति

२ ।

२८ । निरुक्तोक्तम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपणी f. 59518

"https://sa.wiktionary.org/w/index.php?title=क्षिपणी&oldid=497991" इत्यस्माद् प्रतिप्राप्तम्