क्षिपणु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपणुः, पुं, (क्षिपति इति । क्षिप् + “अनुङ् नदे- श्च” । उणां ३ । ५२ । इति अनुङ् ।) वायुः । इति त्रिकाण्डशेषः ॥ (यथा, ऋग्वेदे । ४ । ५८ । ६ । “सम्यक् स्रवन्ति सरितो न धेना अन्तर्हृदा मनसा पूयमानाः । एते अर्षन्त्यूर्म्मयो घृतस्य मृगा इव क्षिपणोरीषमाणाः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपणु¦ पु॰ क्षिप--अनुङ्

१ वाते त्रिका॰

२ व्याधे
“मृगाइवक्षिपणोरीयमानाः” यजु॰

१७ ।

९४ ।
“क्षिपणेः क्षिप-ति हिनस्ति क्षिपणुर्व्याधः” वेददी॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपणु¦ m. (-णुः) Air, wind. E. क्षिप् to throw or send, to waft, Unadi affix अनु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपणुः [kṣipaṇuḥ], [क्षिप्-अनुङ्]

An archer,

A weapon, मृगा इव क्षिपणोरीषमाणाः Rv.4.58.6.

Air, wind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपणु m. " an archer " , or( उ) n. " a missile weapon " RV. iv , 58 , 6

क्षिपणु m. air , wind Un2. iii , 52.

"https://sa.wiktionary.org/w/index.php?title=क्षिपणु&oldid=497992" इत्यस्माद् प्रतिप्राप्तम्