क्षिपण्यु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपण्युः, पुं, (क्षिप् + “कन्युच् क्षिपेश्च” । उणां ३ । ५१ । इति कन्युच् प्रत्ययः ।) वसन्तकालः । इत्युणादिकोषः ॥ देहः । सुरभौ त्रि । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपण्यु¦ पु॰ क्षिप--कन्युच्।

१ वसन्ते उज्जल॰

२ देहे पु॰

३ सुरभिगन्धे पु॰

३ तद्वति त्रि॰ मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपण्यु¦ mfn. (-ण्युः-ण्युः-ण्यु)
1. fragrant, sweet-smelling.
2. Diffusive, what may be sent or scattered. m. (-ण्युः)
1. The body.
2. Spring, the season of spring. E. क्षिप् to send, &c. कन्युच् Unadi affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपण्यु [kṣipaṇyu], a. [क्षिप्-कन्युच्]

Fragrant, sweet-smelling.

Diffusive.

ण्युः The body.

The spring season.

A fragrant smell. क्षिपतिः (-स्तिः) Ved. The arm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपण्यु mfn. diffusive , what may be sent or scattered , fragrant L.

क्षिपण्यु m. the body L.

क्षिपण्यु m. spring Un2. iii , 51 Sch.

"https://sa.wiktionary.org/w/index.php?title=क्षिपण्यु&oldid=497993" इत्यस्माद् प्रतिप्राप्तम्