क्षिपा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपा, स्त्री, (क्षिप् + “षिद्भिदादिभ्योऽङ्” । ३ । ३ । १०४ । इत्यड् । ततष्टाप् ।) क्षेपणम् । इत्यमरः । ३ । २ । ११ ॥ रात्रिः । इति तट्टीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपा स्त्री।

प्रेरणम्

समानार्थक:क्षिपा,क्षेपण

3।2।11।2।1

उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये। क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे॥

पदार्थ-विभागः : , क्रिया

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपा f. throwing , sending , casting g. -भिदा-दि

क्षिपा f. only instr. pl. पाभिस्See. 2. क्षिप्.

"https://sa.wiktionary.org/w/index.php?title=क्षिपा&oldid=497995" इत्यस्माद् प्रतिप्राप्तम्