क्षिप्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्ति¦ f. (-प्तिः)
1. Throwing.
2. Sending, ordering.
3. Solving a riddle, explaining or understanding a hidden meaning. E. क्षिप् to throw, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्तिः [kṣiptiḥ], f. [क्षिप्-क्तिन्]

Throwing, sending forth.

Explaining a hidden meaning (such as solving riddles).

(in drama) The exposure of a secret.

alsoक्षिप्तिका (in Alg.) The quantity to be added to the square of the least root multiplied by the multiplicator (to render it capable of yielding an exact square root).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्ति f. sending , throwing W.

क्षिप्ति f. solving a riddle W.

क्षिप्ति f. explaining or understanding a hidden meaning W.

क्षिप्ति f. (in dram. ) the becoming known or exposure of a secret Sa1h. 373

क्षिप्ति f. (in alg. )= क्षिप्तिका.

"https://sa.wiktionary.org/w/index.php?title=क्षिप्ति&oldid=497999" इत्यस्माद् प्रतिप्राप्तम्