क्षिप्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्रम्, क्ली, (क्षिप् + “स्फायितञ्चिवञ्चीति” । उणां २ । १३ । इति रक् ।) शीघ्रम् । तद्युक्ते त्रि । इत्यमरः । १ । २ । ६८ ॥ (यथा, मनुः । ३ । १७९ । “विनाशं व्रजति क्षिप्रमामपात्रमिवा- म्भसि” ॥ मर्म्मविशेषः । यथा, -- “तत्र पादाङ्गु- ष्ठाङ्गुल्योर्मध्ये क्षिप्रं नाम मर्म्म तत्र विद्धस्याक्षेप- केण मरणम्” ॥ इति सुश्रुते शारीरस्थाने षष्ठे- ऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्र नपुं।

शीघ्रम्

समानार्थक:शीघ्र,त्वरित,लघु,क्षिप्र,अर,द्रुत,सत्वर,चपल,तूर्ण,अविलम्बित,आशु,अभितस्

1।1।64।2।5

शरीरस्था इमे रंहस्तरसि तु रयः स्यदः। जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्र¦ न॰ क्षिप--रक्।

१ शीघ्रे क्रियाविशेषणत्वे क्लीवता
“क्षिप्रंततोऽध्वन्यतुरङ्गयायी” भट्टिः।

२ तद्वति त्रि॰।
“अति क्षिप्रेवविध्यति” ऋ॰

४ ।

८ ।

८ ।
“पुष्याश्विन्यभिजिद्धस्ता लघु क्षिप्रंगुरुस्तथा” ज्यो॰ उक्ते पुष्यादिषु

३ नक्षत्रेषु
“रिक्ताभौ-मघटान् विना च विपणी मित्रध्रुवक्षिप्रभे” मुहु॰ चि॰

४ शीघ्रगे त्रि॰
“ऋतज्येन क्षिप्रेण धन्वना” ऋ॰

२ ।

२४ ।

५ । ततः अतिशायने इष्ठन् ईयसुन् रलोपे गुणः। क्षेपिष्ठक्षेपीयस् अतिशयशीघ्रे त्रि॰
“वायुर्वै क्षेपिष्ठा देवता” श्रुतिः इयसुनि स्त्रियां ङीप्। क्षेपीयसी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्र¦ mfn. (-प्रः-प्रा-प्रं) Quickly, speedily, quick, swift. adv. n. (-प्रं) Quickly. E. क्षिप् to send or despatch, Unadi affix रक्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्र [kṣipra], a. [क्षिप्-रक्] (compar. क्षेपीयस्; superl. क्षेपिष्ठ)

Elastic (as a bow); ऋतज्येन क्षिप्रेण ब्रह्मणस्पतिः Rv.2.24.8.

Quick, speedy.

प्रम् A measure of time = 1/15 of a Muhūrta.

The part of the hand between the thumb and the forefinger and the corresponding part of the foot. -प्रम् ind. Quickly, speedily, immediately; विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि Ms.3.179; Śānti.3.6; Bk.2.44. -Comp. -कारिन् a. acting quickly, prompt.-निश्चय a. one who decides or resolves quickly; आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः Ms.7.179. -सन्धिः m. a kind of सन्धि produced by changing the first of two concurrent vowels to its semi-vowel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्र mf( आ)n. ( compar. क्षेपीयस्, superl. क्षेपिष्ठ, qq. vv.) springing , flying back with a spring , elastic (as a bow) RV. ii , 24 , 8

क्षिप्र mf( आ)n. quick , speedy , swift S3Br. vi

क्षिप्र mf( आ)n. ix

क्षिप्र mf( आ)n. (said of certain lunar mansions) VarBr2S.

क्षिप्र m. N. of a son of कृष्णHariv. 9195

क्षिप्र m. v

क्षिप्र m. xiii Mn. MBh. etc.

क्षिप्र n. a measure of time (= 1/15 मुहूर्तor 15 एतर्हिs) S3Br. xii , 3 , 2 , 5

क्षिप्र n. the part of the hand between the thumb and forefinger and the corresponding part of the foot Sus3r.

क्षिप्र n. iv

क्षिप्र n. v

क्षिप्र n. x

क्षिप्र n. ([ cf. Gk. ?])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of उपासङ्ग (उपान्ग-वा। प्।). Br. III. ७१. २५८; वा. ९६. २४९.

"https://sa.wiktionary.org/w/index.php?title=क्षिप्र&oldid=498000" इत्यस्माद् प्रतिप्राप्तम्