क्षिप्रहोम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्रहोम¦ पु॰ क्षिप्रं हूयते हु--मन्। सायं प्रातःकर्त्तव्ये होमेतद्विवृतिः सं॰ त॰
“द्विविधा होमा याज्ञिकप्रसिद्धाःक्षिप्रहोमास्तन्त्रहोमाश्च। तत्र क्षिप्रहोमाः क्षिप्रं हूयन्तइति व्युत्पत्त्या सायंप्रातर्होमादयः। तन्त्रहोमाश्च परि-समूहनबर्हिरास्तरणाद्यङ्गविस्तारयुक्ताः। अत्र ये समिद्ध-विस्कास्तन्त्रहोमाः यश्च सुखप्रसवार्थं सोष्यन्तीहोमस्तेषुयेषाञ्च वैश्वदेवसायंप्रातर्होमादीनामेतदिध्माख्यं द्रव्यं उपरिपश्चात् अथ इध्मानुकल्पयेत इत्यनेन सूत्रेणोक्तं तेषु वातत्सदृशेषु क्षिप्रहोमेषु इध्मस्य निवृत्तिर्भवेदिति”। [Page2374-b+ 38] तत्र विशेषमाह व्यासः
“दग्धे गृहे न कुर्वीत क्षिप्रहो-मे त्विदं द्वयम्” द्वयं परिसमूहनमास्तरणं चेति।
“विरूपक्षच न जपेत् प्रणवञ्च बिवर्जयेत्
“क्षिप्रहोमेषु अव्राह्मणेषुसायं प्रातःशेष्यन्तीहोमादिषु ब्राह्मणम्” इमं स्तोममर्हतेइत्यादिमन्त्रकरणं वा परिसमूहनं न कुर्य्यात्”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्रहोम/ क्षिप्र--होम m. a speedy sacrifice (in which several ceremonies are omitted) Comm. on Gobh. i , 3 , 1.

"https://sa.wiktionary.org/w/index.php?title=क्षिप्रहोम&oldid=498004" इत्यस्माद् प्रतिप्राप्तम्