सामग्री पर जाएँ

क्षिव्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिव् cl.1.4. P. क्षेवति, क्षीव्यति, to eject from the mouth , spit , vomit Dha1tup. xv , 59 ( v.l. क्षेव्); xxvi , 4 (See. ष्ठिव्and क्षीब्.)

"https://sa.wiktionary.org/w/index.php?title=क्षिव्&oldid=309450" इत्यस्माद् प्रतिप्राप्तम्