सामग्री पर जाएँ

क्षीज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीज् [kṣīj], 1 P. (क्षीजति) To sound indistinctly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीज् cl.1 P. जति, to sound inarticulately , sigh or groan (as in distress) Dha1tup. vii , 63.

"https://sa.wiktionary.org/w/index.php?title=क्षीज्&oldid=309474" इत्यस्माद् प्रतिप्राप्तम्