क्षीण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीणः, त्रि, (क्षि + क्तः । “निष्ठायामण्यदर्थे” । ६ । ४ । ६० । इति दीर्घः । “क्षियोदीर्घात्” । ८ । २ । ४६ । इति निष्ठातस्य नः ।) सूक्ष्मः । अबलः । तत्पर्य्यायः । दुर्ब्बलः २ कृशः ३ क्षामः ४ तनुः ५ छातः ६ तलिनः ७ अमांसः ८ पेलवः ९ । इति हेमचन्द्रः ॥ (यथा, गीतायाम् ९ । २१ । “ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति” ॥ राजयक्ष्मान्तर्गतरोगविशेषे, पुं । “क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटीग्रहः” ॥ अस्य चिकित्सा यथा, -- “क्षामः क्षीणः क्षतोरस्कस्त्वनिद्रः सबलेऽनले शृतक्षीररसेनाद्यात् सक्षौद्रघृतशर्करम् ॥ शर्कराञ्च यवक्षौद्रजीवकर्षभकौ मधु । शृतक्षीरानुपानं वा लिह्यात् क्षीणः क्षतः कृशः ॥ क्रव्यादमांसनिर्य्यूहं घृतभृष्टं पिबेच्च सः” ॥ “क्षामक्षीणकृशाङ्गानां एतान्येव घृतानि च । त्वक्क्षीरीशर्करालाजचूर्णैः पानानि योजयेत् । सर्पिर्गुडान् समध्वंशान् जग्ध्वा दद्यात्पयोऽनु च ॥ रेतो वीर्य्यं बलं पुष्टिं तैराशुतरमाप्नुयात्” ॥ “फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे शृतम् । स्त्रीषु क्षीणः पिबेद्यूषं जीवनं बृंहणं परम् ॥ जीवनीयोपसिद्धं वा घृतभृष्टन्तु जाङ्गलम् । रसं प्रयोजयेत् क्षीणो व्यञ्जनार्थे सशर्करम्” ॥ “यद्यत् सन्तर्पणं शीतमविदाहि हितं लघु । अन्नपानं निषेव्यन्तत् क्षतक्षीणैः सुखार्थिभिः” ॥ इति चिकित्सास्थाने षोडशेऽध्याये चरकेणोक्तम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीण¦ त्रि॰ क्षि--क्त।

१ दुर्बले,

२ क्षामे च
“अष्टमांशे चतुर्द्दश्याःक्षीणोभवति चन्द्रमाः” छन्दो॰।
“क्षीणे पुण्ये मर्त्यलोकंविशन्ति” श्रुतिःभावप्र॰ वातादिक्षयभेदेन क्षीणभेदास्तल्लक्षणादिकमुक्तम्
“वातक्षयेऽल्पचेष्टत्वं मन्दवाक्यं विसंज्ञता। पित्तक्षयेऽधिकःश्लेष्मा वह्निमान्द्यं प्रभाक्षयः। सन्धयः शिथिलमूर्च्छारौक्ष्मन्दाहः कफक्षये। हृत्पीडा कण्ठशोथोऽथ त्वक्शून्या तृड् रसक्षये। सिराः श्लथा हिमाम्लेच्छा त्वक्-पारुष्यं क्षयेऽसृजः। गण्डौष्ठकन्धरास्कन्धवक्षोजौरःसन्धिषु। उपस्थशोथपिण्डीषु शुष्कता गात्ररूक्षता। मेदीधमन्यः शिथिलाः भवेयुर्माससंक्षये। प्लीहाभि-वृद्धिः सन्धीनां शून्यता तनुरूक्षता। प्रार्थना स्निग्ध-मांसस्य लिङ्गं स्यान्मेदसः क्षये। अस्थिशूलन्तनौ रौक्ष्यंनखदन्तत्रुटिस्तथा। अस्थिक्षये लिङ्गमेतद्वैद्यैः सर्व्वै-रुदाहृतम्। शुक्राल्पत्यं पूर्व्वभेदस्तोदः शून्यं त्वनस्थिनि। लिङ्गान्येतानि जायन्ते नराणां मज्जसंक्षये। शुक्रक्षयेरतेऽशक्तिर्व्यथा शेफसि सुष्कयोः। चिरेण शुक्रसेकःस्यात्सेके रक्ताल्पशुक्रता। अथौजःक्षयस्य निदानमाह
“ग्रोजः संक्षीयते कोपाच्चिन्ताशोकश्रमादिभिः। रूक्षती[Page2375-a+ 38] क्ष्णोष्णकटुकैः कर्षणैरपरैरपि। अथ क्षीणौज आदीनांलक्षणमाह।
“बिभेति दुर्बलोऽभीक्ष्णंचिन्तयेद्व्यथितेन्द्रि-यः। अभ्युत्थानोन्मना रूक्षः क्षामः स्यादोजसः क्षये। पुरीषस्य क्षये पार्श्वे हृदये च व्यथा भवेत्। सशब्दस्यानि-लस्यीर्द्धगमनं कुक्षिसंवृतिः”। कुक्षिसंवृतिः उदरसङ्कोचः
“मूत्रक्षयेऽल्पमूत्रत्वं वस्तौ तोदश्च जायते। स्वेदनाशेत्वचो रौक्ष्यञ्चक्षुषोरपि रूक्षता। स्तब्धाश्च रो{??}कूपाःस्युर्लिङ्गं स्वेदक्षये भवेत्। आर्त्तवस्य स्वकाले चाभावस्त-स्याल्पताथ वा। जायते वेदना योनौ लिङ्गं स्यादार्त्त-वक्षये। अभावः स्वल्पता वा स्यात् स्वप्नस्य भवतस्तथा। म्लानौ पयोधरावेतल्लक्षणं स्तन्यसंक्षये। अनुन्नतो भवेत्-कुक्षिर्गर्भस्यास्पन्दनन्तथा। इति गर्भक्षये प्राज्ञैर्लक्षणंसमुदाहृतम्”। अथ क्षीणानां धातुदोषमलानां वर्द्धन-माह।
“तत्तत्संवर्द्धनाहारविहारातिनिषेवणात्। तत्तत् प्राप्य नरः शीघ्रं तत्तत्क्षयमपोहति। ओजस्तुवर्द्धते नॄणां सुस्निग्धस्वादुभिस्तथा। वृष्यैरन्यैर्विशेषात्तुक्षीरमांसरसादिभिः”। अन्यच्च
“दोषधातुमलक्षीणोबलक्षीणोऽपि मानवः। तत्तत्संवर्द्धनं यत्तदन्नपानं प्रका-ज्ञति। यद्यदाहारजातन्तु क्षीणः प्रार्थयते नरः। तस्यतस्य स लाभेन तत्तत्क्षयमपोहति”। तत्र केन क्षीणःकिङ्खाङ्क्षतीत्याकाङ्क्षायामाह
“कषायकटुतिक्तानि रूक्ष-शीतलघूनि च। यवमुद्गप्रियङ्गूंश्च वातक्षीणोऽभिकाङ्क्ष-ति”। पित्तक्षीणः किं काङ्खतीत्याकाङ्क्षायामाह
“तिल-माषकुलत्थादिपिष्टान्नविकृतिन्तथा। मस्तुशुक्लाम्लतक्राणिकाञ्जिकञ्च तथा दधि। कट्वम्ललवणोष्णानि तीक्ष्णंक्रोधं विदाहि च। समयं देशमुष्णञ्च पित्तक्षीणोऽभिका-ङ्क्षाति। मधुरस्निग्धशीतानि लवणाम्लगुरूणि च। दधि क्षीरं दिवास्वप्नं कफक्षीणोभिकाङ्क्षति। रस-क्षीणो नरः काङ्क्षत्यम्भोऽतिशिशिरं मुहुः। रात्रिनिद्रां हिमं चन्द्रं भोक्तुञ्च मधुरं रसम्। इक्षुं मांस रसंमन्थं मधुसर्पिर्गुडौदनम्। द्राक्षादाडिमशुक्तानि स-स्नेहलवणानि च। रक्तसिद्धानि मांसानि रक्तक्षीणो-ऽभिकाङ्क्षति। अन्नानि दधिसिद्धानि षाडवांश्चबहूनपि। स्थूलक्रव्यादमांसानि मांसक्षीणोऽभिकाङ्-क्षति”। षाडवा मधुराम्लादिरससंयोगपाचिताः गुडप्रभृतयः।
“मेदःसिद्धानि मांसानि ग्राम्यानूपौदकानिच। सक्षाराणि विशेषेण मेदःक्षीणोऽभिकाङ्क्षति। अस्थिक्षीणस्तथा मांसं मज्जास्थिस्नेहसंयुतम्। स्वा-[Page2375-b+ 38] द्वम्लसंयुतं द्रव्यं मज्जाक्षीणोऽभिकाङ्क्षति। शिखिनःकुक्वुटस्याण्डं हंससारसयोस्तथा। ग्राम्यानूपौदकानाञ्चशुक्रक्षीणोऽभिकाङ्क्षति। यवान्नं यावकान्नञ्च शाकानिविविधानि च। मसूरमाषयूषञ्च मलक्षीणोऽभिकाङ्क्षति। पेयमिक्षुरसं क्षीरं समुडं वदरोदकम्। मूत्रक्षीणोऽभि-लषति त्रपुसेर्वारुकाणि च। अभ्यङ्गोद्वर्त्तने मद्यं निवा-तशयनासने। गुरु प्रावरणं चैव स्वेदक्षीणोऽभिकाङ्क्ष-ति। कट्वम्ललवणोष्णानि विदाहीनि गुरूणि च। फ-लशाकानि पानानि स्त्री काङ्खत्यार्त्तवक्षये। सुराशा-ल्यन्नमांसानि गोक्षीरं शर्करान्तथा। आसवं दधि हृद्यानिस्तन्यक्षीणाऽभिवाञ्छति। मृगाजाविवराहाणां गर्भा-न्वाञ्छति संस्कतान्। वसाशूल्यप्रकारादीन् भोक्तुगर्भपरिक्षये”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीण¦ mfn. (-णः-णा-णं)
1. Thin, emaciated, feeble.
2. Thin, slender.
3. Wasted, diminished, worn away, expended.
4. Destroyed, lost.
5. Injured, broken, torn.
6. Subdued, suppressed.
7. Poor, miserable. E. क्षि to waste, affix क्त, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीण [kṣīṇa], p. p. [क्षि-क्त]

Thin, emaciated, waned, become lean, diminished, worn away, expended; भार्यां क्षीणेषु वित्तेषु (जानीयात्) H.1.7; so क्षीणः क्षीणो$पि शशी; K. P. क्षीणे पुण्ये मर्त्यलोकं विशन्ति Bg.9.21.

Slender, delicate; क्षीणेन मध्ये$पि सतोदरेण N.7.81.

Small, little.

Poor, miserable; यो वै प्रियसुखे क्षीणः Mb.12.295.13.

Powerless, weak.

Wasted away, decreased, lost, diminished.

Dead, destroyed; अक्षीणभक्तिः क्षीणे$पि नन्दे Mu.2.21.

Injured, broken, torn; -Comp. -कोश a. One whose wealth is exhausted; आरब्धै- र्व्यसनैंर्भूम्ना क्षीणकोशः क्षणे क्षणे Rāj. T.5.166. -चन्द्रः the moon on the wane. -धन a. reduced to poverty, impoverished. -पाप a. one who is purified after having suffered the consequence of sin. -पुण्य a. one who has enjoyed all his stock of merit, and must work to acquire more in another birth. -मध्य a. slender-waisted.-वासिन् a. inhabiting a dilapidated house. (-m.) a dove or pigeon. -विक्रान्त a. destitute of courage or prowess-वृत्ति a. deprived of the means of support, out of employ; Ms.8.341. -शक्ति, -बल a. weakened in strength, subsided (as a disease); उपेक्षितः क्षीणबलो$पि शत्रुः Pt.1.235.

क्षीण [kṣīṇa], See under क्षि.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीण mfn. diminished , wasted , expended , lost , destroyed , worn away , waning (as the moon) S3Br. Mun2d2Up. S3vetUp. Mn. etc.

क्षीण mfn. weakened , injured , broken , torn , emaciated , feeble Mn. vii , 166 Sus3r. Ka1s3. on Pa1n2. 6-4 , 61 and viii , 2 , 46 etc.

क्षीण mfn. delicate , slender S3ak. Gi1t. iv , 21 Naish. vii , 81

क्षीण mfn. poor , miserable Pan5cat. iv , 16 and 32

क्षीण n. N. of a disease of the pudenda muliebria Gal.

क्षीण See. 4. क्षि.

"https://sa.wiktionary.org/w/index.php?title=क्षीण&oldid=498006" इत्यस्माद् प्रतिप्राप्तम्