क्षीणचन्द्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीणचन्द्र¦ पु॰ कर्म्म॰। उभयपक्षयोरष्टमीमध्यस्थे चन्द्रे
“कृष्टाष्टमीदलादूर्द्ध्वं यावच्छुक्लाष्टमीदलम्। तावत्कालंशशी क्षीणः पूर्ण्णस्तत्रोपरि स्मृतः” ज्यो॰।

"https://sa.wiktionary.org/w/index.php?title=क्षीणचन्द्र&oldid=498007" इत्यस्माद् प्रतिप्राप्तम्