क्षीणता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीणता¦ f. (-ता)
1. slenderness, delicacy.
2. Thinness, emaciation.
3. Diminution, decay. E. तल् added to the last; also with त्व, क्षीणत्वं।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीणता [kṣīṇatā], 1 The state of wasting away, diminution, decay; emaciation.

The state of being injured.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीणता/ क्षीण--ता f. the state of wasting away , diminution , decay W.

क्षीणता/ क्षीण--ता f. the state of being worn away or injured Mr2icch.

क्षीणता/ क्षीण--ता f. emaciation W.

"https://sa.wiktionary.org/w/index.php?title=क्षीणता&oldid=498008" इत्यस्माद् प्रतिप्राप्तम्