क्षीणपाप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीणपाप¦ mfn. (-पः-पा-पं) Purified, having suffered the consequences of sin. E. क्षीण, and पाप sin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीणपाप/ क्षीण--पाप mfn. one whose sins are destroyed , purified after having suffered the consequences of sin W.

"https://sa.wiktionary.org/w/index.php?title=क्षीणपाप&oldid=498009" इत्यस्माद् प्रतिप्राप्तम्