क्षीणविक्रान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीणविक्रान्त¦ mfn. (-न्तः-न्ता-न्तं) Cowed, deprived of courage or prowess. E. क्षीण, and विक्रान्त valiant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीणविक्रान्त/ क्षीण--विक्रान्त mfn. one who has lost courage , destitute of prowess W.

"https://sa.wiktionary.org/w/index.php?title=क्षीणविक्रान्त&oldid=498012" इत्यस्माद् प्रतिप्राप्तम्