क्षीणवृत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीणवृत्ति¦ mfn. (-त्तिः-त्तिः-त्ति) Out of employ. out of bread, having no maintenance. E. क्षीण lost, and वृत्ति practice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीणवृत्ति/ क्षीण--वृत्ति mfn. out of employ , having no means of subsistence or maintenance Mn. viii , 341.

"https://sa.wiktionary.org/w/index.php?title=क्षीणवृत्ति&oldid=498013" इत्यस्माद् प्रतिप्राप्तम्