क्षीब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीब, (व) ऋ ङ मदे । इति कविकल्पद्रुमः । (भ्वां- आत्मं-अकं-सेट् ।) मदे मत्तीभावे । ऋ, अचिक्षी- बत् । ङ, क्षीबते मद्यपः । इति दुर्गादासः ॥

क्षीबः, त्रि, (क्षिब + “अनुपसर्गात् फुल्लक्षीबकृशो- ल्लाघाः” । ८ । २ । ५५ । इति तलोपे साधुः ।) मत्तः । इत्यमरः ॥ (यथा, रामायणे । ५ । १० । १३ । “अथारोहणमासाद्य वेदिकान्तरमाश्रितः । क्षीवं राक्षसशार्द्दूलं प्रेक्षते स्म महाकपिः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीब वि।

उन्मत्तः

समानार्थक:मत्त,शौण्ड,उत्कट,क्षीब

3।1।23।2।4

सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः। मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः॥

 : उन्मादशीलः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीब(व)¦ मदे भ्वा॰ आत्म॰ अक॰ सेट् क्षीब(व)ति अक्षीबी-(वी)त्। चिक्षीब(व)

क्षीब(व)¦ त्रि॰ क्षीब(व)--क्त नि॰। मत्ते।
“क्षीबाः(वाः)कुर्वन्ति हास्यञ्च कलहं च तथाऽपरे” रामा॰ सु॰

६० स॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीब (ऋ) क्षीबृ¦ r. 1st cl. (क्षीबते) To be intoxicated, (literally or meta- phorically.)

क्षीब¦ mfn. (-बः-बा-बं) Drunk, intoxicated. E. क्षीब् to be drunk, affix क्त, deriv. irr.

क्षीब¦ mfn. (-बः-बा-बं) Drunk, intoxicated. E. क्षीव, and क्त affix; also क्षीव।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीब (or क्षीव) mf( आ)n. ( pf. p. Pass. क्षीब्Pa1n2. 8-2 , 55 )excited , drunk , intoxicated MBh. R. Bhartr2. BhP. etc.

"https://sa.wiktionary.org/w/index.php?title=क्षीब&oldid=498016" इत्यस्माद् प्रतिप्राप्तम्