क्षीयमाण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीयमाण¦ mfn. (-णः-णा-णं) Perishing, wasting away. E. क्षि to perish, शानच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीयमाण mfn. ( Pass. p.) perishing , wasting away , decaying BhP. v , 22 , 9 Hit. (See. अ.)

"https://sa.wiktionary.org/w/index.php?title=क्षीयमाण&oldid=498017" इत्यस्माद् प्रतिप्राप्तम्