क्षीरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरः [kṣīrḥ] रम् [ram], रम् 1 Milk; हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः Ś.6.28.

The milky juice or sap of trees, exudation; resin; ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः Me.19; Ku.1.9.

Water; तिर्यग्वाहाश्च क्षीरिणः Rām.2.15.6. -रः See क्षीरस्वामिन्; क्षीराभिधाच्छब्दविद्योपाध्यायात्संभृतश्रुतः Rāj. T.4. 489. -रा -री N. of several plants containing a milky sap. -री A dish prepared with milk (Mar. खीर).-Comp. -अदः an infant, a sucking child.

अब्धिः the sea of milk.

the अमृत; भो वैनतेय क्षीराब्धिः प्रारब्धो मथितुं सुरै Ks.22.186.

˚जः the moon.

the Amṛita or nectar produced at the churning of the sea.

an epithet of Śeṣa.

a pearl. ˚जम् sea-salt. ˚जा, ˚तनया an epithet of Lakṣmī. -आह्वः the pine tree. -उदः cf. [P.VI.3.57 Vārt.]

the sea of milk; क्षीरोदवेलव सफेन- पुञ्जा Ku.7.26. ˚तनयः, ˚नन्दनः, ˚तनया, ˚सुता an epithet of Lakṣmī. -उत्तरा inspissated milk. -उत्थम् fresh butter.-उदधि = क्षीरोद q. v. above. -ऊर्मिः a wave of the sea of milk; R.4.27. -ओदनः rice boiled with milk; क्षीरौ- दनं पाचयित्वा Bṛi. Up.3.4.14. -कण्ठः -कण्ठकः a young child (having milk in the throat); त्वया तत्क्षीरण्कठेन प्राप्त- मारण्यकं व्रतम् Mv.4.52,5.11. क्षीरकण्ठाविमौ वत्सौ वत त्वन्मय- जीवितौ Śiva. B.2.24 and 5. -कुण्डम् a milk-pot; कश्चि- द्दुदोह कश्चिच्च क्षीरकुण्डमधारयत् Ks.63.188. -जम् coagulated milk. -दात्री yielding milk (as a cow). -द्रुमः the Aśvattha tree. -धात्री a wet-nurse. -धिः, -निधिः the sea of milk; इन्दुः क्षीरनिधाविव R.1.12. -धेनुः f. a milch cow.

नीरम् water and milk.

milk-like water.

a fast embrace. -पः a child. -पाक a. cooked in milk; शतं महिषान् क्षीरपाकमोदनम् Rv.8.77.1. -पाणः an inhabitant of Uśīnara. (-णम्, -नम्) drinking milk. (-णी) any vessel out of which milk is drunk. -भृत a. supported by milk (as a Gopāla); receiving wages in the form of milk; गोपः क्षीरभृतो यस्तु Ms.8.231. -वारिः, -वारिधिः the sea of milk; गत्वा च क्षीरवारिधिम् Ks.22.188.-विकृतिः f. inspissated milk; any product made from milk (as cheese &c.).

वृक्षः N. of the four trees न्यग्रोध, उदुम्बर, अश्वत्थ and मधूक.

the glomerous fig-tree. -व्रतम् living upon milk in consequence of a vow.-शरः cream, the skim of milk. -समुद्रः, -सागरः the sea of milk. यथा भगवता ब्रह्मन्मथितः क्षीरसागरः Bhāg.8.5.11.-सर्पिस् n. ghee (घृत). -सारः butter; क्षीरसारमपनीय शङ्कया स्वीकृतं यदि पलायनं त्वया Udb. -स्निग्ध a. unctuous with milky juice or sap; Ś.3.6. (v.l.) -स्फटिकः a precious stone. -स्वामिन् m. a commentator on the Amarakośa and a grammarian. -हिण्डीरः the foam of milk.

"https://sa.wiktionary.org/w/index.php?title=क्षीरः&oldid=498019" इत्यस्माद् प्रतिप्राप्तम्