क्षीरकन्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरकन्दः, पुं, (क्षीरं कन्दे यस्य । क्षीरः क्षीरप्रधानः कन्दोऽम्य वा ।) क्षीरविदारी । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरकन्द¦ पु॰ क्षीरमिव कन्दोयस्य।

१ क्षीरविदार्य्याम्, जटा-धरः

२ क्षीरवल्ल्यां स्त्री राजनि॰।
“क्षीरकन्दोद्विधाप्रोक्तो विनालश्च सनालकः” राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरकन्द/ क्षीर--कन्द m. Batatus paniculata L.

"https://sa.wiktionary.org/w/index.php?title=क्षीरकन्द&oldid=498020" इत्यस्माद् प्रतिप्राप्तम्