क्षीरकाकोलिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरकाकोलिका, स्त्री, (क्षीरवत् शुभ्रा काकोली । ततः स्वार्थे संज्ञायां स्वल्पार्थे वा कन् टाप् पूर्ब्ब- ह्रस्वश्च ।) क्षीरकाकोली । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरकाकोलिका¦ क्षी क्षीरमिव शुभ्रा काकोली। क्षीर-विदार्य्यां भावप्र॰ काकोलीशब्दे

१८

५४ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरकाकोलिका¦ f. (-का) A drug, and one of the eight principal medica- ments of the Hindus; it is a root from the Himalaya. E. क्षीर milk, and काकोलि a drug, कन् added; yielding, when fresh, a milky juice; also क्षीरकाकोली।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरकाकोलिका/ क्षीर--काकोलिका f. N. of a root from the हिमालयs (yielding a milky juice and used by the Hindus as one of the 8 principal medicaments) L.

"https://sa.wiktionary.org/w/index.php?title=क्षीरकाकोलिका&oldid=498021" इत्यस्माद् प्रतिप्राप्तम्