क्षीरघृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरघृत¦ न॰ क्षीरावस्थात उड्भूत घृतम्। मथितदुग्धजातेघृते
“क्षीरघृतं पुनः संग्राहि रक्तपित्तभ्रममूर्च्छाप्रशमनंनेत्ररोगहितञ्च” सुश्रुते तद्गुणा उक्ताः
“द्राक्षारसं क्षीरवृतंपिबेद्वा” सुश्रुतः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरघृत/ क्षीर--घृत n. purified butter mixed with milk Sus3r. (See. -सर्पिस्.)

"https://sa.wiktionary.org/w/index.php?title=क्षीरघृत&oldid=498023" इत्यस्माद् प्रतिप्राप्तम्