क्षीरज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरजम्, क्ली, (क्षीराज्जायते । जन् + डः ।) दधि । इति राजनिर्घण्टो हेमचन्द्रश्च ॥ क्षीरजातद्रव्ये त्रि ॥ (दधिशब्देऽस्या विवरणं ज्ञातव्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरज¦ न॰ क्षीराज्जायते जन--ड।

१ दध्नि हेम॰

२ दुग्धजातमात्रे त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरज¦ n. (-जं) Coagulated or curdled milk. E. क्षीर milk, and ज pro- duced.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरज/ क्षीर--ज n. coagulated milk L.

"https://sa.wiktionary.org/w/index.php?title=क्षीरज&oldid=498024" इत्यस्माद् प्रतिप्राप्तम्