क्षीरधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरधि¦ पु॰ क्षीरं धीयतेऽस्मिन् धा--आधारे कि। क्षीरस-मुद्रे क्षीरनिधिरप्यत्र।
“इन्दुः क्षीरनिधाविव” रघुः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरधि/ क्षीर--धि m. the ocean of milk.

"https://sa.wiktionary.org/w/index.php?title=क्षीरधि&oldid=498031" इत्यस्माद् प्रतिप्राप्तम्