क्षीरधेनु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरधेनुः, स्त्री, (क्षीरेण निर्म्मिता धेनुः ।) दानार्थ- क्षीरनिर्म्मितधेनुः । यथा, -- होतोवाच । “क्षीरधेनं प्रवक्ष्यामि तां निबोध नराधिप ! । अनुलिप्ते महीपृष्टे गोमयेन मृपोत्तम ! ॥ गोचर्म्ममात्रमानेन कुशानास्तीर्य्य सर्व्वतः । तत्रोपरि महाराज ! न्यसेत् कृष्णाजिनं बुधः ॥ तत्रोपरि कुण्डलिकां गोमयेन कृतामपि । क्षीरकुम्भं ततः स्थाप्य चतुर्थांशेन वत्सकम् ॥ सुवर्णमुखशृङ्गाणि चन्दनागुरुकाणि च । प्रशस्तपत्रश्रवणां तिलपात्रोपरि न्यसेत् ॥ मुखं गुडमयं तस्या जिह्वा शर्करया तथा । फलप्रशस्तदशनां मुक्ताफलमयेक्षणाम् ॥ इक्षुपादां दर्भरोमां सितकम्बलकम्बलाम् । ताम्रपृष्ठीं कांस्यदोहां पट्टसूत्रमयीं तथा ॥ पुच्छञ्च नृपशार्दूल ! नवनीतमयस्तनीम् । स्वर्णशृङ्गां रौप्यखुरां पञ्चरत्नसमन्विताम् ॥ चत्वारि तिलपात्राणि चतुर्दिक्ष्वपि स्थापयेत् । आच्छाद्य वंस्त्रयुग्मेन गन्धपुष्पैः समर्च्चयेत् ॥ धूपदीप्रादिकं कृत्वा ब्राह्मणाय निवेदयेत् । आच्छाद्यालङ्कृतां कृत्वा मुद्रिकाकर्णकुण्डलैः । पट्टकोपानहौ छत्रं दत्त्वा दानं समर्पयेत् ॥ अनेनैव तु मन्त्रेण क्षीरधेनुं प्रसादयेत् ॥ या धेनुः सर्व्वभूतानामित्यादि नरपुङ्गव ! । आप्यायस्वेति मन्त्रेण क्षीरधेनुं प्रसादयेत् ॥ यो गृह्णाति पठेन्मन्त्रं ग्राहको राजसत्तम ! ॥ दीयमानां प्रयश्यन्ति ते यान्ति परमां गतिम् ॥ एतां हेमसहस्रेण शतेनाथ स्वशक्तितः । शतार्द्धमथवाप्यद्ध तथार्द्धञ्च यथेच्छया ॥ दत्त्वा धेनुं महाराज ! शृणु तस्यापि यत् फलम् । षष्टिवर्षसहस्रन्तु रुद्रलोके महीयते ॥ पितृपितामहैः सार्द्धं ब्रह्मणो भवनं व्रजेत् । दिव्यं विमानमारूढो दिव्यस्रगनुलेपनः ॥ क्रीडित्वा सुचिरं कालं विष्णुलोकं स गच्छति । द्वादशादित्यसङ्काशे विमाने वरमण्डिते ॥ गीतवादित्रनिर्घोषैरप्सरोगणसेविते । तत्रोष्य विष्णोः सौराज्यं विष्णसायुज्यतां व्रजेत् ॥ य इदं श्रावयेद्राजन् पठेद्वा भक्तिभावितः । सर्व्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति” ॥ इति वाराहे श्वेतोपाख्याने क्षीरधेनुमाहात्म्य- नामाध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरधेनु¦ स्त्री क्षीरनिर्म्मिता धेनुः। दानार्थकल्पितक्षीर-विहितधेन्वाम् तद्विधानादि हेमा॰ दा॰ ख॰ स्क पु॰ यथा
“क्षीरधेनुं प्रवक्ष्यामि तां निबोध नराधिय!। अनुलिप्तेमहीपृष्ठे गोमयेन नरोत्तम!। गोचर्म्ममात्रमानेन कुशा-नास्तीर्य्य सर्वतः। तत्रोपरि महाराज! न्यसेत् कृष्णा-जिनं बुधः। तत्रोपरि कुण्डलीकां गोमयेन कृतामपि। क्षीरकुम्भं ततः स्थाप्य चनुर्थांशेन वत्सकम्। सुवर्ण-मुखशृङ्गाणि चन्दनामुरुकाणि च। प्रशस्तपत्रश्रवणांतिलपात्रोपरि न्यसेत्। मुखं गुडमयं तस्या जिह्वा श-र्करया तथा। फलपशस्तदन्ताञ्च मुक्ताफलमयेक्षणाम्। इक्षुपादां दर्भरोमां सितकम्बलकम्बलाम्। ताम्रपृष्ठां कां-स्यदोहां पट्टसूत्रमयं तथा। पुच्छञ्च, नृपशार्दूल! नवनी-तमयस्तनीम्। स्वर्णशृङ्गीं रौप्यखुरां पञ्चरत्नमयीं भुवि। चत्वारि तिलपात्राणि चतुर्द्दिक्षपि स्थापयेत्। सप्तव्री-हिसमायुक्तां दिक्षु सर्वासु प्रक्षिपेत्। एवं लक्षणसंयुक्तांक्षीरधेनुं प्रकल्पयेत्। आच्छाद्य वस्त्रयुग्मेन गन्धपुष्पैःसमर्च्चयेत्। धूपन्दीपादिकं कृत्वा ब्राह्मणाय निवेदयेत्। आच्छाद्यालङ्कृतं कृत्वा मुद्रिकाकर्णपत्रकैः। पादुको-पानहं छत्रं दत्त्वा दानं समर्पयेत्। अनेनैव तु मन्त्रेणक्षीरधेनुं प्रकल्पयेत्। या लक्ष्मीः सर्वभूतानामित्यादिनरपुङ्कव!। आप्यायस्वेति मन्त्रेण क्षीरधेनुं प्रदापयेत्। गृह्णामि त्वां देवि! भक्त्याग्राहको मन्त्रमुच्चरेत्। एवं धेनुंप्रादायाथ क्षीराहारोदिनं चरेत्। त्रिरात्रन्तु पयोभक्षोब्राह्मणो राजसत्तम!। दीयमानां प्रपश्यन्ति ते यान्तिपरमां गतिम्। एतां हेमसहस्रेण शतेनाथ स्वशक्तितः। शतार्द्धमथ वाप्यर्द्धं, तथैवार्द्धं यथेच्छया। दत्त्वा धनु म-हाराज! शृणु तस्यापि तत्फलम्। दिव्यं वर्षसहस्रन्तुरुद्रलोके महीयते। पितृपितामहैः सार्द्धं ब्रह्मणो-भवनं व्रजेत्। दिव्यं विमानमारूढो दिव्यगन्धानुलेपनः। क्रीडित्वा सुचिरं कालं विष्णुलोकं स गच्छति। द्वाद-शादित्यसङ्काशैर्विमानैर्वरमण्डितैः। गीतवादित्रनिर्घोषै-रप्सरोगणमेवितैः। तत्रोपविष्टोऽसौ राजा विष्णुसा-युज्यतां व्रजेत्। य इदं शृणुयाद्राजन्। पठेद्वा भक्तिभावितः। सर्वपापविनिर्म्मुक्तो विष्णुलोकं स गच्छति” [Page2377-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरधेनु/ क्षीर--धेनु f. a milk-cow (symbolically represented by milk etc. offered as a gift to a Brahman) , Va1rP. BhavP.

"https://sa.wiktionary.org/w/index.php?title=क्षीरधेनु&oldid=498032" इत्यस्माद् प्रतिप्राप्तम्